Declension table of ?siddhāntamakaranda

Deva

MasculineSingularDualPlural
Nominativesiddhāntamakarandaḥ siddhāntamakarandau siddhāntamakarandāḥ
Vocativesiddhāntamakaranda siddhāntamakarandau siddhāntamakarandāḥ
Accusativesiddhāntamakarandam siddhāntamakarandau siddhāntamakarandān
Instrumentalsiddhāntamakarandena siddhāntamakarandābhyām siddhāntamakarandaiḥ siddhāntamakarandebhiḥ
Dativesiddhāntamakarandāya siddhāntamakarandābhyām siddhāntamakarandebhyaḥ
Ablativesiddhāntamakarandāt siddhāntamakarandābhyām siddhāntamakarandebhyaḥ
Genitivesiddhāntamakarandasya siddhāntamakarandayoḥ siddhāntamakarandānām
Locativesiddhāntamakarande siddhāntamakarandayoḥ siddhāntamakarandeṣu

Compound siddhāntamakaranda -

Adverb -siddhāntamakarandam -siddhāntamakarandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria