Declension table of ?siddhāntamaṇimañjarī

Deva

FeminineSingularDualPlural
Nominativesiddhāntamaṇimañjarī siddhāntamaṇimañjaryau siddhāntamaṇimañjaryaḥ
Vocativesiddhāntamaṇimañjari siddhāntamaṇimañjaryau siddhāntamaṇimañjaryaḥ
Accusativesiddhāntamaṇimañjarīm siddhāntamaṇimañjaryau siddhāntamaṇimañjarīḥ
Instrumentalsiddhāntamaṇimañjaryā siddhāntamaṇimañjarībhyām siddhāntamaṇimañjarībhiḥ
Dativesiddhāntamaṇimañjaryai siddhāntamaṇimañjarībhyām siddhāntamaṇimañjarībhyaḥ
Ablativesiddhāntamaṇimañjaryāḥ siddhāntamaṇimañjarībhyām siddhāntamaṇimañjarībhyaḥ
Genitivesiddhāntamaṇimañjaryāḥ siddhāntamaṇimañjaryoḥ siddhāntamaṇimañjarīṇām
Locativesiddhāntamaṇimañjaryām siddhāntamaṇimañjaryoḥ siddhāntamaṇimañjarīṣu

Compound siddhāntamaṇimañjari - siddhāntamaṇimañjarī -

Adverb -siddhāntamaṇimañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria