Declension table of ?siddhāntaleśa

Deva

MasculineSingularDualPlural
Nominativesiddhāntaleśaḥ siddhāntaleśau siddhāntaleśāḥ
Vocativesiddhāntaleśa siddhāntaleśau siddhāntaleśāḥ
Accusativesiddhāntaleśam siddhāntaleśau siddhāntaleśān
Instrumentalsiddhāntaleśena siddhāntaleśābhyām siddhāntaleśaiḥ siddhāntaleśebhiḥ
Dativesiddhāntaleśāya siddhāntaleśābhyām siddhāntaleśebhyaḥ
Ablativesiddhāntaleśāt siddhāntaleśābhyām siddhāntaleśebhyaḥ
Genitivesiddhāntaleśasya siddhāntaleśayoḥ siddhāntaleśānām
Locativesiddhāntaleśe siddhāntaleśayoḥ siddhāntaleśeṣu

Compound siddhāntaleśa -

Adverb -siddhāntaleśam -siddhāntaleśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria