Declension table of ?siddhāntalava

Deva

MasculineSingularDualPlural
Nominativesiddhāntalavaḥ siddhāntalavau siddhāntalavāḥ
Vocativesiddhāntalava siddhāntalavau siddhāntalavāḥ
Accusativesiddhāntalavam siddhāntalavau siddhāntalavān
Instrumentalsiddhāntalavena siddhāntalavābhyām siddhāntalavaiḥ siddhāntalavebhiḥ
Dativesiddhāntalavāya siddhāntalavābhyām siddhāntalavebhyaḥ
Ablativesiddhāntalavāt siddhāntalavābhyām siddhāntalavebhyaḥ
Genitivesiddhāntalavasya siddhāntalavayoḥ siddhāntalavānām
Locativesiddhāntalave siddhāntalavayoḥ siddhāntalaveṣu

Compound siddhāntalava -

Adverb -siddhāntalavam -siddhāntalavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria