Declension table of ?siddhāntalakṣaṇavivekaprakaraṇa

Deva

NeuterSingularDualPlural
Nominativesiddhāntalakṣaṇavivekaprakaraṇam siddhāntalakṣaṇavivekaprakaraṇe siddhāntalakṣaṇavivekaprakaraṇāni
Vocativesiddhāntalakṣaṇavivekaprakaraṇa siddhāntalakṣaṇavivekaprakaraṇe siddhāntalakṣaṇavivekaprakaraṇāni
Accusativesiddhāntalakṣaṇavivekaprakaraṇam siddhāntalakṣaṇavivekaprakaraṇe siddhāntalakṣaṇavivekaprakaraṇāni
Instrumentalsiddhāntalakṣaṇavivekaprakaraṇena siddhāntalakṣaṇavivekaprakaraṇābhyām siddhāntalakṣaṇavivekaprakaraṇaiḥ
Dativesiddhāntalakṣaṇavivekaprakaraṇāya siddhāntalakṣaṇavivekaprakaraṇābhyām siddhāntalakṣaṇavivekaprakaraṇebhyaḥ
Ablativesiddhāntalakṣaṇavivekaprakaraṇāt siddhāntalakṣaṇavivekaprakaraṇābhyām siddhāntalakṣaṇavivekaprakaraṇebhyaḥ
Genitivesiddhāntalakṣaṇavivekaprakaraṇasya siddhāntalakṣaṇavivekaprakaraṇayoḥ siddhāntalakṣaṇavivekaprakaraṇānām
Locativesiddhāntalakṣaṇavivekaprakaraṇe siddhāntalakṣaṇavivekaprakaraṇayoḥ siddhāntalakṣaṇavivekaprakaraṇeṣu

Compound siddhāntalakṣaṇavivekaprakaraṇa -

Adverb -siddhāntalakṣaṇavivekaprakaraṇam -siddhāntalakṣaṇavivekaprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria