Declension table of ?siddhāntalakṣaṇarahasya

Deva

NeuterSingularDualPlural
Nominativesiddhāntalakṣaṇarahasyam siddhāntalakṣaṇarahasye siddhāntalakṣaṇarahasyāni
Vocativesiddhāntalakṣaṇarahasya siddhāntalakṣaṇarahasye siddhāntalakṣaṇarahasyāni
Accusativesiddhāntalakṣaṇarahasyam siddhāntalakṣaṇarahasye siddhāntalakṣaṇarahasyāni
Instrumentalsiddhāntalakṣaṇarahasyena siddhāntalakṣaṇarahasyābhyām siddhāntalakṣaṇarahasyaiḥ
Dativesiddhāntalakṣaṇarahasyāya siddhāntalakṣaṇarahasyābhyām siddhāntalakṣaṇarahasyebhyaḥ
Ablativesiddhāntalakṣaṇarahasyāt siddhāntalakṣaṇarahasyābhyām siddhāntalakṣaṇarahasyebhyaḥ
Genitivesiddhāntalakṣaṇarahasyasya siddhāntalakṣaṇarahasyayoḥ siddhāntalakṣaṇarahasyānām
Locativesiddhāntalakṣaṇarahasye siddhāntalakṣaṇarahasyayoḥ siddhāntalakṣaṇarahasyeṣu

Compound siddhāntalakṣaṇarahasya -

Adverb -siddhāntalakṣaṇarahasyam -siddhāntalakṣaṇarahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria