Declension table of ?siddhāntalakṣaṇapariṣkāra

Deva

MasculineSingularDualPlural
Nominativesiddhāntalakṣaṇapariṣkāraḥ siddhāntalakṣaṇapariṣkārau siddhāntalakṣaṇapariṣkārāḥ
Vocativesiddhāntalakṣaṇapariṣkāra siddhāntalakṣaṇapariṣkārau siddhāntalakṣaṇapariṣkārāḥ
Accusativesiddhāntalakṣaṇapariṣkāram siddhāntalakṣaṇapariṣkārau siddhāntalakṣaṇapariṣkārān
Instrumentalsiddhāntalakṣaṇapariṣkāreṇa siddhāntalakṣaṇapariṣkārābhyām siddhāntalakṣaṇapariṣkāraiḥ siddhāntalakṣaṇapariṣkārebhiḥ
Dativesiddhāntalakṣaṇapariṣkārāya siddhāntalakṣaṇapariṣkārābhyām siddhāntalakṣaṇapariṣkārebhyaḥ
Ablativesiddhāntalakṣaṇapariṣkārāt siddhāntalakṣaṇapariṣkārābhyām siddhāntalakṣaṇapariṣkārebhyaḥ
Genitivesiddhāntalakṣaṇapariṣkārasya siddhāntalakṣaṇapariṣkārayoḥ siddhāntalakṣaṇapariṣkārāṇām
Locativesiddhāntalakṣaṇapariṣkāre siddhāntalakṣaṇapariṣkārayoḥ siddhāntalakṣaṇapariṣkāreṣu

Compound siddhāntalakṣaṇapariṣkāra -

Adverb -siddhāntalakṣaṇapariṣkāram -siddhāntalakṣaṇapariṣkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria