Declension table of ?siddhāntalakṣaṇakroḍa

Deva

MasculineSingularDualPlural
Nominativesiddhāntalakṣaṇakroḍaḥ siddhāntalakṣaṇakroḍau siddhāntalakṣaṇakroḍāḥ
Vocativesiddhāntalakṣaṇakroḍa siddhāntalakṣaṇakroḍau siddhāntalakṣaṇakroḍāḥ
Accusativesiddhāntalakṣaṇakroḍam siddhāntalakṣaṇakroḍau siddhāntalakṣaṇakroḍān
Instrumentalsiddhāntalakṣaṇakroḍena siddhāntalakṣaṇakroḍābhyām siddhāntalakṣaṇakroḍaiḥ siddhāntalakṣaṇakroḍebhiḥ
Dativesiddhāntalakṣaṇakroḍāya siddhāntalakṣaṇakroḍābhyām siddhāntalakṣaṇakroḍebhyaḥ
Ablativesiddhāntalakṣaṇakroḍāt siddhāntalakṣaṇakroḍābhyām siddhāntalakṣaṇakroḍebhyaḥ
Genitivesiddhāntalakṣaṇakroḍasya siddhāntalakṣaṇakroḍayoḥ siddhāntalakṣaṇakroḍānām
Locativesiddhāntalakṣaṇakroḍe siddhāntalakṣaṇakroḍayoḥ siddhāntalakṣaṇakroḍeṣu

Compound siddhāntalakṣaṇakroḍa -

Adverb -siddhāntalakṣaṇakroḍam -siddhāntalakṣaṇakroḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria