Declension table of ?siddhāntalakṣaṇadīdhitiṭīkā

Deva

FeminineSingularDualPlural
Nominativesiddhāntalakṣaṇadīdhitiṭīkā siddhāntalakṣaṇadīdhitiṭīke siddhāntalakṣaṇadīdhitiṭīkāḥ
Vocativesiddhāntalakṣaṇadīdhitiṭīke siddhāntalakṣaṇadīdhitiṭīke siddhāntalakṣaṇadīdhitiṭīkāḥ
Accusativesiddhāntalakṣaṇadīdhitiṭīkām siddhāntalakṣaṇadīdhitiṭīke siddhāntalakṣaṇadīdhitiṭīkāḥ
Instrumentalsiddhāntalakṣaṇadīdhitiṭīkayā siddhāntalakṣaṇadīdhitiṭīkābhyām siddhāntalakṣaṇadīdhitiṭīkābhiḥ
Dativesiddhāntalakṣaṇadīdhitiṭīkāyai siddhāntalakṣaṇadīdhitiṭīkābhyām siddhāntalakṣaṇadīdhitiṭīkābhyaḥ
Ablativesiddhāntalakṣaṇadīdhitiṭīkāyāḥ siddhāntalakṣaṇadīdhitiṭīkābhyām siddhāntalakṣaṇadīdhitiṭīkābhyaḥ
Genitivesiddhāntalakṣaṇadīdhitiṭīkāyāḥ siddhāntalakṣaṇadīdhitiṭīkayoḥ siddhāntalakṣaṇadīdhitiṭīkānām
Locativesiddhāntalakṣaṇadīdhitiṭīkāyām siddhāntalakṣaṇadīdhitiṭīkayoḥ siddhāntalakṣaṇadīdhitiṭīkāsu

Adverb -siddhāntalakṣaṇadīdhitiṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria