Declension table of ?siddhāntalakṣaṇaṭīkā

Deva

FeminineSingularDualPlural
Nominativesiddhāntalakṣaṇaṭīkā siddhāntalakṣaṇaṭīke siddhāntalakṣaṇaṭīkāḥ
Vocativesiddhāntalakṣaṇaṭīke siddhāntalakṣaṇaṭīke siddhāntalakṣaṇaṭīkāḥ
Accusativesiddhāntalakṣaṇaṭīkām siddhāntalakṣaṇaṭīke siddhāntalakṣaṇaṭīkāḥ
Instrumentalsiddhāntalakṣaṇaṭīkayā siddhāntalakṣaṇaṭīkābhyām siddhāntalakṣaṇaṭīkābhiḥ
Dativesiddhāntalakṣaṇaṭīkāyai siddhāntalakṣaṇaṭīkābhyām siddhāntalakṣaṇaṭīkābhyaḥ
Ablativesiddhāntalakṣaṇaṭīkāyāḥ siddhāntalakṣaṇaṭīkābhyām siddhāntalakṣaṇaṭīkābhyaḥ
Genitivesiddhāntalakṣaṇaṭīkāyāḥ siddhāntalakṣaṇaṭīkayoḥ siddhāntalakṣaṇaṭīkānām
Locativesiddhāntalakṣaṇaṭīkāyām siddhāntalakṣaṇaṭīkayoḥ siddhāntalakṣaṇaṭīkāsu

Adverb -siddhāntalakṣaṇaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria