Declension table of siddhāntalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativesiddhāntalakṣaṇam siddhāntalakṣaṇe siddhāntalakṣaṇāni
Vocativesiddhāntalakṣaṇa siddhāntalakṣaṇe siddhāntalakṣaṇāni
Accusativesiddhāntalakṣaṇam siddhāntalakṣaṇe siddhāntalakṣaṇāni
Instrumentalsiddhāntalakṣaṇena siddhāntalakṣaṇābhyām siddhāntalakṣaṇaiḥ
Dativesiddhāntalakṣaṇāya siddhāntalakṣaṇābhyām siddhāntalakṣaṇebhyaḥ
Ablativesiddhāntalakṣaṇāt siddhāntalakṣaṇābhyām siddhāntalakṣaṇebhyaḥ
Genitivesiddhāntalakṣaṇasya siddhāntalakṣaṇayoḥ siddhāntalakṣaṇānām
Locativesiddhāntalakṣaṇe siddhāntalakṣaṇayoḥ siddhāntalakṣaṇeṣu

Compound siddhāntalakṣaṇa -

Adverb -siddhāntalakṣaṇam -siddhāntalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria