Declension table of ?siddhāntakoṭi

Deva

FeminineSingularDualPlural
Nominativesiddhāntakoṭiḥ siddhāntakoṭī siddhāntakoṭayaḥ
Vocativesiddhāntakoṭe siddhāntakoṭī siddhāntakoṭayaḥ
Accusativesiddhāntakoṭim siddhāntakoṭī siddhāntakoṭīḥ
Instrumentalsiddhāntakoṭyā siddhāntakoṭibhyām siddhāntakoṭibhiḥ
Dativesiddhāntakoṭyai siddhāntakoṭaye siddhāntakoṭibhyām siddhāntakoṭibhyaḥ
Ablativesiddhāntakoṭyāḥ siddhāntakoṭeḥ siddhāntakoṭibhyām siddhāntakoṭibhyaḥ
Genitivesiddhāntakoṭyāḥ siddhāntakoṭeḥ siddhāntakoṭyoḥ siddhāntakoṭīnām
Locativesiddhāntakoṭyām siddhāntakoṭau siddhāntakoṭyoḥ siddhāntakoṭiṣu

Compound siddhāntakoṭi -

Adverb -siddhāntakoṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria