Declension table of ?siddhāntakaumudīsāra

Deva

MasculineSingularDualPlural
Nominativesiddhāntakaumudīsāraḥ siddhāntakaumudīsārau siddhāntakaumudīsārāḥ
Vocativesiddhāntakaumudīsāra siddhāntakaumudīsārau siddhāntakaumudīsārāḥ
Accusativesiddhāntakaumudīsāram siddhāntakaumudīsārau siddhāntakaumudīsārān
Instrumentalsiddhāntakaumudīsāreṇa siddhāntakaumudīsārābhyām siddhāntakaumudīsāraiḥ siddhāntakaumudīsārebhiḥ
Dativesiddhāntakaumudīsārāya siddhāntakaumudīsārābhyām siddhāntakaumudīsārebhyaḥ
Ablativesiddhāntakaumudīsārāt siddhāntakaumudīsārābhyām siddhāntakaumudīsārebhyaḥ
Genitivesiddhāntakaumudīsārasya siddhāntakaumudīsārayoḥ siddhāntakaumudīsārāṇām
Locativesiddhāntakaumudīsāre siddhāntakaumudīsārayoḥ siddhāntakaumudīsāreṣu

Compound siddhāntakaumudīsāra -

Adverb -siddhāntakaumudīsāram -siddhāntakaumudīsārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria