Declension table of ?siddhāntakaumudīkoṭipattra

Deva

NeuterSingularDualPlural
Nominativesiddhāntakaumudīkoṭipattram siddhāntakaumudīkoṭipattre siddhāntakaumudīkoṭipattrāṇi
Vocativesiddhāntakaumudīkoṭipattra siddhāntakaumudīkoṭipattre siddhāntakaumudīkoṭipattrāṇi
Accusativesiddhāntakaumudīkoṭipattram siddhāntakaumudīkoṭipattre siddhāntakaumudīkoṭipattrāṇi
Instrumentalsiddhāntakaumudīkoṭipattreṇa siddhāntakaumudīkoṭipattrābhyām siddhāntakaumudīkoṭipattraiḥ
Dativesiddhāntakaumudīkoṭipattrāya siddhāntakaumudīkoṭipattrābhyām siddhāntakaumudīkoṭipattrebhyaḥ
Ablativesiddhāntakaumudīkoṭipattrāt siddhāntakaumudīkoṭipattrābhyām siddhāntakaumudīkoṭipattrebhyaḥ
Genitivesiddhāntakaumudīkoṭipattrasya siddhāntakaumudīkoṭipattrayoḥ siddhāntakaumudīkoṭipattrāṇām
Locativesiddhāntakaumudīkoṭipattre siddhāntakaumudīkoṭipattrayoḥ siddhāntakaumudīkoṭipattreṣu

Compound siddhāntakaumudīkoṭipattra -

Adverb -siddhāntakaumudīkoṭipattram -siddhāntakaumudīkoṭipattrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria