Declension table of ?siddhāntakaumudīgūḍhaphakkikāprakāśa

Deva

MasculineSingularDualPlural
Nominativesiddhāntakaumudīgūḍhaphakkikāprakāśaḥ siddhāntakaumudīgūḍhaphakkikāprakāśau siddhāntakaumudīgūḍhaphakkikāprakāśāḥ
Vocativesiddhāntakaumudīgūḍhaphakkikāprakāśa siddhāntakaumudīgūḍhaphakkikāprakāśau siddhāntakaumudīgūḍhaphakkikāprakāśāḥ
Accusativesiddhāntakaumudīgūḍhaphakkikāprakāśam siddhāntakaumudīgūḍhaphakkikāprakāśau siddhāntakaumudīgūḍhaphakkikāprakāśān
Instrumentalsiddhāntakaumudīgūḍhaphakkikāprakāśena siddhāntakaumudīgūḍhaphakkikāprakāśābhyām siddhāntakaumudīgūḍhaphakkikāprakāśaiḥ siddhāntakaumudīgūḍhaphakkikāprakāśebhiḥ
Dativesiddhāntakaumudīgūḍhaphakkikāprakāśāya siddhāntakaumudīgūḍhaphakkikāprakāśābhyām siddhāntakaumudīgūḍhaphakkikāprakāśebhyaḥ
Ablativesiddhāntakaumudīgūḍhaphakkikāprakāśāt siddhāntakaumudīgūḍhaphakkikāprakāśābhyām siddhāntakaumudīgūḍhaphakkikāprakāśebhyaḥ
Genitivesiddhāntakaumudīgūḍhaphakkikāprakāśasya siddhāntakaumudīgūḍhaphakkikāprakāśayoḥ siddhāntakaumudīgūḍhaphakkikāprakāśānām
Locativesiddhāntakaumudīgūḍhaphakkikāprakāśe siddhāntakaumudīgūḍhaphakkikāprakāśayoḥ siddhāntakaumudīgūḍhaphakkikāprakāśeṣu

Compound siddhāntakaumudīgūḍhaphakkikāprakāśa -

Adverb -siddhāntakaumudīgūḍhaphakkikāprakāśam -siddhāntakaumudīgūḍhaphakkikāprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria