Declension table of siddhāntakaumudī

Deva

FeminineSingularDualPlural
Nominativesiddhāntakaumudī siddhāntakaumudyau siddhāntakaumudyaḥ
Vocativesiddhāntakaumudi siddhāntakaumudyau siddhāntakaumudyaḥ
Accusativesiddhāntakaumudīm siddhāntakaumudyau siddhāntakaumudīḥ
Instrumentalsiddhāntakaumudyā siddhāntakaumudībhyām siddhāntakaumudībhiḥ
Dativesiddhāntakaumudyai siddhāntakaumudībhyām siddhāntakaumudībhyaḥ
Ablativesiddhāntakaumudyāḥ siddhāntakaumudībhyām siddhāntakaumudībhyaḥ
Genitivesiddhāntakaumudyāḥ siddhāntakaumudyoḥ siddhāntakaumudīnām
Locativesiddhāntakaumudyām siddhāntakaumudyoḥ siddhāntakaumudīṣu

Compound siddhāntakaumudi - siddhāntakaumudī -

Adverb -siddhāntakaumudi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria