Declension table of ?siddhāntakalpavallīvyākhyāna

Deva

NeuterSingularDualPlural
Nominativesiddhāntakalpavallīvyākhyānam siddhāntakalpavallīvyākhyāne siddhāntakalpavallīvyākhyānāni
Vocativesiddhāntakalpavallīvyākhyāna siddhāntakalpavallīvyākhyāne siddhāntakalpavallīvyākhyānāni
Accusativesiddhāntakalpavallīvyākhyānam siddhāntakalpavallīvyākhyāne siddhāntakalpavallīvyākhyānāni
Instrumentalsiddhāntakalpavallīvyākhyānena siddhāntakalpavallīvyākhyānābhyām siddhāntakalpavallīvyākhyānaiḥ
Dativesiddhāntakalpavallīvyākhyānāya siddhāntakalpavallīvyākhyānābhyām siddhāntakalpavallīvyākhyānebhyaḥ
Ablativesiddhāntakalpavallīvyākhyānāt siddhāntakalpavallīvyākhyānābhyām siddhāntakalpavallīvyākhyānebhyaḥ
Genitivesiddhāntakalpavallīvyākhyānasya siddhāntakalpavallīvyākhyānayoḥ siddhāntakalpavallīvyākhyānānām
Locativesiddhāntakalpavallīvyākhyāne siddhāntakalpavallīvyākhyānayoḥ siddhāntakalpavallīvyākhyāneṣu

Compound siddhāntakalpavallīvyākhyāna -

Adverb -siddhāntakalpavallīvyākhyānam -siddhāntakalpavallīvyākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria