Declension table of ?siddhāntakalpavallī

Deva

FeminineSingularDualPlural
Nominativesiddhāntakalpavallī siddhāntakalpavallyau siddhāntakalpavallyaḥ
Vocativesiddhāntakalpavalli siddhāntakalpavallyau siddhāntakalpavallyaḥ
Accusativesiddhāntakalpavallīm siddhāntakalpavallyau siddhāntakalpavallīḥ
Instrumentalsiddhāntakalpavallyā siddhāntakalpavallībhyām siddhāntakalpavallībhiḥ
Dativesiddhāntakalpavallyai siddhāntakalpavallībhyām siddhāntakalpavallībhyaḥ
Ablativesiddhāntakalpavallyāḥ siddhāntakalpavallībhyām siddhāntakalpavallībhyaḥ
Genitivesiddhāntakalpavallyāḥ siddhāntakalpavallyoḥ siddhāntakalpavallīnām
Locativesiddhāntakalpavallyām siddhāntakalpavallyoḥ siddhāntakalpavallīṣu

Compound siddhāntakalpavalli - siddhāntakalpavallī -

Adverb -siddhāntakalpavalli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria