Declension table of ?siddhāntakalpalatā

Deva

FeminineSingularDualPlural
Nominativesiddhāntakalpalatā siddhāntakalpalate siddhāntakalpalatāḥ
Vocativesiddhāntakalpalate siddhāntakalpalate siddhāntakalpalatāḥ
Accusativesiddhāntakalpalatām siddhāntakalpalate siddhāntakalpalatāḥ
Instrumentalsiddhāntakalpalatayā siddhāntakalpalatābhyām siddhāntakalpalatābhiḥ
Dativesiddhāntakalpalatāyai siddhāntakalpalatābhyām siddhāntakalpalatābhyaḥ
Ablativesiddhāntakalpalatāyāḥ siddhāntakalpalatābhyām siddhāntakalpalatābhyaḥ
Genitivesiddhāntakalpalatāyāḥ siddhāntakalpalatayoḥ siddhāntakalpalatānām
Locativesiddhāntakalpalatāyām siddhāntakalpalatayoḥ siddhāntakalpalatāsu

Adverb -siddhāntakalpalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria