Declension table of ?siddhāntakārikā

Deva

FeminineSingularDualPlural
Nominativesiddhāntakārikā siddhāntakārike siddhāntakārikāḥ
Vocativesiddhāntakārike siddhāntakārike siddhāntakārikāḥ
Accusativesiddhāntakārikām siddhāntakārike siddhāntakārikāḥ
Instrumentalsiddhāntakārikayā siddhāntakārikābhyām siddhāntakārikābhiḥ
Dativesiddhāntakārikāyai siddhāntakārikābhyām siddhāntakārikābhyaḥ
Ablativesiddhāntakārikāyāḥ siddhāntakārikābhyām siddhāntakārikābhyaḥ
Genitivesiddhāntakārikāyāḥ siddhāntakārikayoḥ siddhāntakārikāṇām
Locativesiddhāntakārikāyām siddhāntakārikayoḥ siddhāntakārikāsu

Adverb -siddhāntakārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria