Declension table of ?siddhāntagrantha

Deva

MasculineSingularDualPlural
Nominativesiddhāntagranthaḥ siddhāntagranthau siddhāntagranthāḥ
Vocativesiddhāntagrantha siddhāntagranthau siddhāntagranthāḥ
Accusativesiddhāntagrantham siddhāntagranthau siddhāntagranthān
Instrumentalsiddhāntagranthena siddhāntagranthābhyām siddhāntagranthaiḥ siddhāntagranthebhiḥ
Dativesiddhāntagranthāya siddhāntagranthābhyām siddhāntagranthebhyaḥ
Ablativesiddhāntagranthāt siddhāntagranthābhyām siddhāntagranthebhyaḥ
Genitivesiddhāntagranthasya siddhāntagranthayoḥ siddhāntagranthānām
Locativesiddhāntagranthe siddhāntagranthayoḥ siddhāntagrantheṣu

Compound siddhāntagrantha -

Adverb -siddhāntagrantham -siddhāntagranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria