Declension table of ?siddhāntagītā

Deva

FeminineSingularDualPlural
Nominativesiddhāntagītā siddhāntagīte siddhāntagītāḥ
Vocativesiddhāntagīte siddhāntagīte siddhāntagītāḥ
Accusativesiddhāntagītām siddhāntagīte siddhāntagītāḥ
Instrumentalsiddhāntagītayā siddhāntagītābhyām siddhāntagītābhiḥ
Dativesiddhāntagītāyai siddhāntagītābhyām siddhāntagītābhyaḥ
Ablativesiddhāntagītāyāḥ siddhāntagītābhyām siddhāntagītābhyaḥ
Genitivesiddhāntagītāyāḥ siddhāntagītayoḥ siddhāntagītānām
Locativesiddhāntagītāyām siddhāntagītayoḥ siddhāntagītāsu

Adverb -siddhāntagītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria