Declension table of ?siddhāntagarbha

Deva

MasculineSingularDualPlural
Nominativesiddhāntagarbhaḥ siddhāntagarbhau siddhāntagarbhāḥ
Vocativesiddhāntagarbha siddhāntagarbhau siddhāntagarbhāḥ
Accusativesiddhāntagarbham siddhāntagarbhau siddhāntagarbhān
Instrumentalsiddhāntagarbheṇa siddhāntagarbhābhyām siddhāntagarbhaiḥ siddhāntagarbhebhiḥ
Dativesiddhāntagarbhāya siddhāntagarbhābhyām siddhāntagarbhebhyaḥ
Ablativesiddhāntagarbhāt siddhāntagarbhābhyām siddhāntagarbhebhyaḥ
Genitivesiddhāntagarbhasya siddhāntagarbhayoḥ siddhāntagarbhāṇām
Locativesiddhāntagarbhe siddhāntagarbhayoḥ siddhāntagarbheṣu

Compound siddhāntagarbha -

Adverb -siddhāntagarbham -siddhāntagarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria