Declension table of ?siddhāntadīpikā

Deva

FeminineSingularDualPlural
Nominativesiddhāntadīpikā siddhāntadīpike siddhāntadīpikāḥ
Vocativesiddhāntadīpike siddhāntadīpike siddhāntadīpikāḥ
Accusativesiddhāntadīpikām siddhāntadīpike siddhāntadīpikāḥ
Instrumentalsiddhāntadīpikayā siddhāntadīpikābhyām siddhāntadīpikābhiḥ
Dativesiddhāntadīpikāyai siddhāntadīpikābhyām siddhāntadīpikābhyaḥ
Ablativesiddhāntadīpikāyāḥ siddhāntadīpikābhyām siddhāntadīpikābhyaḥ
Genitivesiddhāntadīpikāyāḥ siddhāntadīpikayoḥ siddhāntadīpikānām
Locativesiddhāntadīpikāyām siddhāntadīpikayoḥ siddhāntadīpikāsu

Adverb -siddhāntadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria