Declension table of ?siddhāntadīpaprabhā

Deva

FeminineSingularDualPlural
Nominativesiddhāntadīpaprabhā siddhāntadīpaprabhe siddhāntadīpaprabhāḥ
Vocativesiddhāntadīpaprabhe siddhāntadīpaprabhe siddhāntadīpaprabhāḥ
Accusativesiddhāntadīpaprabhām siddhāntadīpaprabhe siddhāntadīpaprabhāḥ
Instrumentalsiddhāntadīpaprabhayā siddhāntadīpaprabhābhyām siddhāntadīpaprabhābhiḥ
Dativesiddhāntadīpaprabhāyai siddhāntadīpaprabhābhyām siddhāntadīpaprabhābhyaḥ
Ablativesiddhāntadīpaprabhāyāḥ siddhāntadīpaprabhābhyām siddhāntadīpaprabhābhyaḥ
Genitivesiddhāntadīpaprabhāyāḥ siddhāntadīpaprabhayoḥ siddhāntadīpaprabhāṇām
Locativesiddhāntadīpaprabhāyām siddhāntadīpaprabhayoḥ siddhāntadīpaprabhāsu

Adverb -siddhāntadīpaprabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria