Declension table of ?siddhāntadarpaṇa

Deva

MasculineSingularDualPlural
Nominativesiddhāntadarpaṇaḥ siddhāntadarpaṇau siddhāntadarpaṇāḥ
Vocativesiddhāntadarpaṇa siddhāntadarpaṇau siddhāntadarpaṇāḥ
Accusativesiddhāntadarpaṇam siddhāntadarpaṇau siddhāntadarpaṇān
Instrumentalsiddhāntadarpaṇena siddhāntadarpaṇābhyām siddhāntadarpaṇaiḥ siddhāntadarpaṇebhiḥ
Dativesiddhāntadarpaṇāya siddhāntadarpaṇābhyām siddhāntadarpaṇebhyaḥ
Ablativesiddhāntadarpaṇāt siddhāntadarpaṇābhyām siddhāntadarpaṇebhyaḥ
Genitivesiddhāntadarpaṇasya siddhāntadarpaṇayoḥ siddhāntadarpaṇānām
Locativesiddhāntadarpaṇe siddhāntadarpaṇayoḥ siddhāntadarpaṇeṣu

Compound siddhāntadarpaṇa -

Adverb -siddhāntadarpaṇam -siddhāntadarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria