Declension table of ?siddhāntacintāratnasaṅgraha

Deva

MasculineSingularDualPlural
Nominativesiddhāntacintāratnasaṅgrahaḥ siddhāntacintāratnasaṅgrahau siddhāntacintāratnasaṅgrahāḥ
Vocativesiddhāntacintāratnasaṅgraha siddhāntacintāratnasaṅgrahau siddhāntacintāratnasaṅgrahāḥ
Accusativesiddhāntacintāratnasaṅgraham siddhāntacintāratnasaṅgrahau siddhāntacintāratnasaṅgrahān
Instrumentalsiddhāntacintāratnasaṅgraheṇa siddhāntacintāratnasaṅgrahābhyām siddhāntacintāratnasaṅgrahaiḥ siddhāntacintāratnasaṅgrahebhiḥ
Dativesiddhāntacintāratnasaṅgrahāya siddhāntacintāratnasaṅgrahābhyām siddhāntacintāratnasaṅgrahebhyaḥ
Ablativesiddhāntacintāratnasaṅgrahāt siddhāntacintāratnasaṅgrahābhyām siddhāntacintāratnasaṅgrahebhyaḥ
Genitivesiddhāntacintāratnasaṅgrahasya siddhāntacintāratnasaṅgrahayoḥ siddhāntacintāratnasaṅgrahāṇām
Locativesiddhāntacintāratnasaṅgrahe siddhāntacintāratnasaṅgrahayoḥ siddhāntacintāratnasaṅgraheṣu

Compound siddhāntacintāratnasaṅgraha -

Adverb -siddhāntacintāratnasaṅgraham -siddhāntacintāratnasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria