Declension table of ?siddhāntacandrodaya

Deva

MasculineSingularDualPlural
Nominativesiddhāntacandrodayaḥ siddhāntacandrodayau siddhāntacandrodayāḥ
Vocativesiddhāntacandrodaya siddhāntacandrodayau siddhāntacandrodayāḥ
Accusativesiddhāntacandrodayam siddhāntacandrodayau siddhāntacandrodayān
Instrumentalsiddhāntacandrodayena siddhāntacandrodayābhyām siddhāntacandrodayaiḥ siddhāntacandrodayebhiḥ
Dativesiddhāntacandrodayāya siddhāntacandrodayābhyām siddhāntacandrodayebhyaḥ
Ablativesiddhāntacandrodayāt siddhāntacandrodayābhyām siddhāntacandrodayebhyaḥ
Genitivesiddhāntacandrodayasya siddhāntacandrodayayoḥ siddhāntacandrodayānām
Locativesiddhāntacandrodaye siddhāntacandrodayayoḥ siddhāntacandrodayeṣu

Compound siddhāntacandrodaya -

Adverb -siddhāntacandrodayam -siddhāntacandrodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria