Declension table of siddhāntabindu

Deva

MasculineSingularDualPlural
Nominativesiddhāntabinduḥ siddhāntabindū siddhāntabindavaḥ
Vocativesiddhāntabindo siddhāntabindū siddhāntabindavaḥ
Accusativesiddhāntabindum siddhāntabindū siddhāntabindūn
Instrumentalsiddhāntabindunā siddhāntabindubhyām siddhāntabindubhiḥ
Dativesiddhāntabindave siddhāntabindubhyām siddhāntabindubhyaḥ
Ablativesiddhāntabindoḥ siddhāntabindubhyām siddhāntabindubhyaḥ
Genitivesiddhāntabindoḥ siddhāntabindvoḥ siddhāntabindūnām
Locativesiddhāntabindau siddhāntabindvoḥ siddhāntabinduṣu

Compound siddhāntabindu -

Adverb -siddhāntabindu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria