Declension table of ?siddhāntabhāṣya

Deva

NeuterSingularDualPlural
Nominativesiddhāntabhāṣyam siddhāntabhāṣye siddhāntabhāṣyāṇi
Vocativesiddhāntabhāṣya siddhāntabhāṣye siddhāntabhāṣyāṇi
Accusativesiddhāntabhāṣyam siddhāntabhāṣye siddhāntabhāṣyāṇi
Instrumentalsiddhāntabhāṣyeṇa siddhāntabhāṣyābhyām siddhāntabhāṣyaiḥ
Dativesiddhāntabhāṣyāya siddhāntabhāṣyābhyām siddhāntabhāṣyebhyaḥ
Ablativesiddhāntabhāṣyāt siddhāntabhāṣyābhyām siddhāntabhāṣyebhyaḥ
Genitivesiddhāntabhāṣyasya siddhāntabhāṣyayoḥ siddhāntabhāṣyāṇām
Locativesiddhāntabhāṣye siddhāntabhāṣyayoḥ siddhāntabhāṣyeṣu

Compound siddhāntabhāṣya -

Adverb -siddhāntabhāṣyam -siddhāntabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria