Declension table of ?siddhāntādhikaraṇamālā

Deva

FeminineSingularDualPlural
Nominativesiddhāntādhikaraṇamālā siddhāntādhikaraṇamāle siddhāntādhikaraṇamālāḥ
Vocativesiddhāntādhikaraṇamāle siddhāntādhikaraṇamāle siddhāntādhikaraṇamālāḥ
Accusativesiddhāntādhikaraṇamālām siddhāntādhikaraṇamāle siddhāntādhikaraṇamālāḥ
Instrumentalsiddhāntādhikaraṇamālayā siddhāntādhikaraṇamālābhyām siddhāntādhikaraṇamālābhiḥ
Dativesiddhāntādhikaraṇamālāyai siddhāntādhikaraṇamālābhyām siddhāntādhikaraṇamālābhyaḥ
Ablativesiddhāntādhikaraṇamālāyāḥ siddhāntādhikaraṇamālābhyām siddhāntādhikaraṇamālābhyaḥ
Genitivesiddhāntādhikaraṇamālāyāḥ siddhāntādhikaraṇamālayoḥ siddhāntādhikaraṇamālānām
Locativesiddhāntādhikaraṇamālāyām siddhāntādhikaraṇamālayoḥ siddhāntādhikaraṇamālāsu

Adverb -siddhāntādhikaraṇamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria