Declension table of ?siddhāntācāra

Deva

MasculineSingularDualPlural
Nominativesiddhāntācāraḥ siddhāntācārau siddhāntācārāḥ
Vocativesiddhāntācāra siddhāntācārau siddhāntācārāḥ
Accusativesiddhāntācāram siddhāntācārau siddhāntācārān
Instrumentalsiddhāntācāreṇa siddhāntācārābhyām siddhāntācāraiḥ siddhāntācārebhiḥ
Dativesiddhāntācārāya siddhāntācārābhyām siddhāntācārebhyaḥ
Ablativesiddhāntācārāt siddhāntācārābhyām siddhāntācārebhyaḥ
Genitivesiddhāntācārasya siddhāntācārayoḥ siddhāntācārāṇām
Locativesiddhāntācāre siddhāntācārayoḥ siddhāntācāreṣu

Compound siddhāntācāra -

Adverb -siddhāntācāram -siddhāntācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria