Declension table of siddhānta

Deva

MasculineSingularDualPlural
Nominativesiddhāntaḥ siddhāntau siddhāntāḥ
Vocativesiddhānta siddhāntau siddhāntāḥ
Accusativesiddhāntam siddhāntau siddhāntān
Instrumentalsiddhāntena siddhāntābhyām siddhāntaiḥ siddhāntebhiḥ
Dativesiddhāntāya siddhāntābhyām siddhāntebhyaḥ
Ablativesiddhāntāt siddhāntābhyām siddhāntebhyaḥ
Genitivesiddhāntasya siddhāntayoḥ siddhāntānām
Locativesiddhānte siddhāntayoḥ siddhānteṣu

Compound siddhānta -

Adverb -siddhāntam -siddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria