Declension table of ?siddhānna

Deva

NeuterSingularDualPlural
Nominativesiddhānnam siddhānne siddhānnāni
Vocativesiddhānna siddhānne siddhānnāni
Accusativesiddhānnam siddhānne siddhānnāni
Instrumentalsiddhānnena siddhānnābhyām siddhānnaiḥ
Dativesiddhānnāya siddhānnābhyām siddhānnebhyaḥ
Ablativesiddhānnāt siddhānnābhyām siddhānnebhyaḥ
Genitivesiddhānnasya siddhānnayoḥ siddhānnānām
Locativesiddhānne siddhānnayoḥ siddhānneṣu

Compound siddhānna -

Adverb -siddhānnam -siddhānnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria