Declension table of ?siddhājñā

Deva

FeminineSingularDualPlural
Nominativesiddhājñā siddhājñe siddhājñāḥ
Vocativesiddhājñe siddhājñe siddhājñāḥ
Accusativesiddhājñām siddhājñe siddhājñāḥ
Instrumentalsiddhājñayā siddhājñābhyām siddhājñābhiḥ
Dativesiddhājñāyai siddhājñābhyām siddhājñābhyaḥ
Ablativesiddhājñāyāḥ siddhājñābhyām siddhājñābhyaḥ
Genitivesiddhājñāyāḥ siddhājñayoḥ siddhājñānām
Locativesiddhājñāyām siddhājñayoḥ siddhājñāsu

Adverb -siddhājñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria