Declension table of ?siddhājña

Deva

NeuterSingularDualPlural
Nominativesiddhājñam siddhājñe siddhājñāni
Vocativesiddhājña siddhājñe siddhājñāni
Accusativesiddhājñam siddhājñe siddhājñāni
Instrumentalsiddhājñena siddhājñābhyām siddhājñaiḥ
Dativesiddhājñāya siddhājñābhyām siddhājñebhyaḥ
Ablativesiddhājñāt siddhājñābhyām siddhājñebhyaḥ
Genitivesiddhājñasya siddhājñayoḥ siddhājñānām
Locativesiddhājñe siddhājñayoḥ siddhājñeṣu

Compound siddhājña -

Adverb -siddhājñam -siddhājñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria