Declension table of ?siddhājña

Deva

MasculineSingularDualPlural
Nominativesiddhājñaḥ siddhājñau siddhājñāḥ
Vocativesiddhājña siddhājñau siddhājñāḥ
Accusativesiddhājñam siddhājñau siddhājñān
Instrumentalsiddhājñena siddhājñābhyām siddhājñaiḥ siddhājñebhiḥ
Dativesiddhājñāya siddhājñābhyām siddhājñebhyaḥ
Ablativesiddhājñāt siddhājñābhyām siddhājñebhyaḥ
Genitivesiddhājñasya siddhājñayoḥ siddhājñānām
Locativesiddhājñe siddhājñayoḥ siddhājñeṣu

Compound siddhājña -

Adverb -siddhājñam -siddhājñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria