Declension table of ?siddhāgama

Deva

MasculineSingularDualPlural
Nominativesiddhāgamaḥ siddhāgamau siddhāgamāḥ
Vocativesiddhāgama siddhāgamau siddhāgamāḥ
Accusativesiddhāgamam siddhāgamau siddhāgamān
Instrumentalsiddhāgamena siddhāgamābhyām siddhāgamaiḥ siddhāgamebhiḥ
Dativesiddhāgamāya siddhāgamābhyām siddhāgamebhyaḥ
Ablativesiddhāgamāt siddhāgamābhyām siddhāgamebhyaḥ
Genitivesiddhāgamasya siddhāgamayoḥ siddhāgamānām
Locativesiddhāgame siddhāgamayoḥ siddhāgameṣu

Compound siddhāgama -

Adverb -siddhāgamam -siddhāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria