Declension table of ?siddhāṅganā

Deva

FeminineSingularDualPlural
Nominativesiddhāṅganā siddhāṅgane siddhāṅganāḥ
Vocativesiddhāṅgane siddhāṅgane siddhāṅganāḥ
Accusativesiddhāṅganām siddhāṅgane siddhāṅganāḥ
Instrumentalsiddhāṅganayā siddhāṅganābhyām siddhāṅganābhiḥ
Dativesiddhāṅganāyai siddhāṅganābhyām siddhāṅganābhyaḥ
Ablativesiddhāṅganāyāḥ siddhāṅganābhyām siddhāṅganābhyaḥ
Genitivesiddhāṅganāyāḥ siddhāṅganayoḥ siddhāṅganānām
Locativesiddhāṅganāyām siddhāṅganayoḥ siddhāṅganāsu

Adverb -siddhāṅganam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria