Declension table of ?siddhādeśa

Deva

MasculineSingularDualPlural
Nominativesiddhādeśaḥ siddhādeśau siddhādeśāḥ
Vocativesiddhādeśa siddhādeśau siddhādeśāḥ
Accusativesiddhādeśam siddhādeśau siddhādeśān
Instrumentalsiddhādeśena siddhādeśābhyām siddhādeśaiḥ siddhādeśebhiḥ
Dativesiddhādeśāya siddhādeśābhyām siddhādeśebhyaḥ
Ablativesiddhādeśāt siddhādeśābhyām siddhādeśebhyaḥ
Genitivesiddhādeśasya siddhādeśayoḥ siddhādeśānām
Locativesiddhādeśe siddhādeśayoḥ siddhādeśeṣu

Compound siddhādeśa -

Adverb -siddhādeśam -siddhādeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria