Declension table of ?siṣāsu

Deva

NeuterSingularDualPlural
Nominativesiṣāsu siṣāsunī siṣāsūni
Vocativesiṣāsu siṣāsunī siṣāsūni
Accusativesiṣāsu siṣāsunī siṣāsūni
Instrumentalsiṣāsunā siṣāsubhyām siṣāsubhiḥ
Dativesiṣāsune siṣāsubhyām siṣāsubhyaḥ
Ablativesiṣāsunaḥ siṣāsubhyām siṣāsubhyaḥ
Genitivesiṣāsunaḥ siṣāsunoḥ siṣāsūnām
Locativesiṣāsuni siṣāsunoḥ siṣāsuṣu

Compound siṣāsu -

Adverb -siṣāsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria