Declension table of siṣādhayiṣā

Deva

FeminineSingularDualPlural
Nominativesiṣādhayiṣā siṣādhayiṣe siṣādhayiṣāḥ
Vocativesiṣādhayiṣe siṣādhayiṣe siṣādhayiṣāḥ
Accusativesiṣādhayiṣām siṣādhayiṣe siṣādhayiṣāḥ
Instrumentalsiṣādhayiṣayā siṣādhayiṣābhyām siṣādhayiṣābhiḥ
Dativesiṣādhayiṣāyai siṣādhayiṣābhyām siṣādhayiṣābhyaḥ
Ablativesiṣādhayiṣāyāḥ siṣādhayiṣābhyām siṣādhayiṣābhyaḥ
Genitivesiṣādhayiṣāyāḥ siṣādhayiṣayoḥ siṣādhayiṣāṇām
Locativesiṣādhayiṣāyām siṣādhayiṣayoḥ siṣādhayiṣāsu

Adverb -siṣādhayiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria