Declension table of ?siṣaṅgrāmayiṣu_ā

Deva

FeminineSingularDualPlural
Nominativesiṣaṅgrāmayiṣu_ā siṣaṅgrāmayiṣu_e siṣaṅgrāmayiṣu_āḥ
Vocativesiṣaṅgrāmayiṣu_e siṣaṅgrāmayiṣu_e siṣaṅgrāmayiṣu_āḥ
Accusativesiṣaṅgrāmayiṣu_ām siṣaṅgrāmayiṣu_e siṣaṅgrāmayiṣu_āḥ
Instrumentalsiṣaṅgrāmayiṣu_ayā siṣaṅgrāmayiṣu_ābhyām siṣaṅgrāmayiṣu_ābhiḥ
Dativesiṣaṅgrāmayiṣu_āyai siṣaṅgrāmayiṣu_ābhyām siṣaṅgrāmayiṣu_ābhyaḥ
Ablativesiṣaṅgrāmayiṣu_āyāḥ siṣaṅgrāmayiṣu_ābhyām siṣaṅgrāmayiṣu_ābhyaḥ
Genitivesiṣaṅgrāmayiṣu_āyāḥ siṣaṅgrāmayiṣu_ayoḥ siṣaṅgrāmayiṣu_ānām
Locativesiṣaṅgrāmayiṣu_āyām siṣaṅgrāmayiṣu_ayoḥ siṣaṅgrāmayiṣu_āsu

Adverb -siṣaṅgrāmayiṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria