Declension table of ?siṣṇu

Deva

MasculineSingularDualPlural
Nominativesiṣṇuḥ siṣṇū siṣṇavaḥ
Vocativesiṣṇo siṣṇū siṣṇavaḥ
Accusativesiṣṇum siṣṇū siṣṇūn
Instrumentalsiṣṇunā siṣṇubhyām siṣṇubhiḥ
Dativesiṣṇave siṣṇubhyām siṣṇubhyaḥ
Ablativesiṣṇoḥ siṣṇubhyām siṣṇubhyaḥ
Genitivesiṣṇoḥ siṣṇvoḥ siṣṇūnām
Locativesiṣṇau siṣṇvoḥ siṣṇuṣu

Compound siṣṇu -

Adverb -siṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria