Declension table of ?siṃhikāsūnu

Deva

MasculineSingularDualPlural
Nominativesiṃhikāsūnuḥ siṃhikāsūnū siṃhikāsūnavaḥ
Vocativesiṃhikāsūno siṃhikāsūnū siṃhikāsūnavaḥ
Accusativesiṃhikāsūnum siṃhikāsūnū siṃhikāsūnūn
Instrumentalsiṃhikāsūnunā siṃhikāsūnubhyām siṃhikāsūnubhiḥ
Dativesiṃhikāsūnave siṃhikāsūnubhyām siṃhikāsūnubhyaḥ
Ablativesiṃhikāsūnoḥ siṃhikāsūnubhyām siṃhikāsūnubhyaḥ
Genitivesiṃhikāsūnoḥ siṃhikāsūnvoḥ siṃhikāsūnūnām
Locativesiṃhikāsūnau siṃhikāsūnvoḥ siṃhikāsūnuṣu

Compound siṃhikāsūnu -

Adverb -siṃhikāsūnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria