Declension table of ?siṃhikāsutaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | siṃhikāsutaḥ | siṃhikāsutau | siṃhikāsutāḥ |
Vocative | siṃhikāsuta | siṃhikāsutau | siṃhikāsutāḥ |
Accusative | siṃhikāsutam | siṃhikāsutau | siṃhikāsutān |
Instrumental | siṃhikāsutena | siṃhikāsutābhyām | siṃhikāsutaiḥ siṃhikāsutebhiḥ |
Dative | siṃhikāsutāya | siṃhikāsutābhyām | siṃhikāsutebhyaḥ |
Ablative | siṃhikāsutāt | siṃhikāsutābhyām | siṃhikāsutebhyaḥ |
Genitive | siṃhikāsutasya | siṃhikāsutayoḥ | siṃhikāsutānām |
Locative | siṃhikāsute | siṃhikāsutayoḥ | siṃhikāsuteṣu |