Declension table of ?siṃhīlatā

Deva

FeminineSingularDualPlural
Nominativesiṃhīlatā siṃhīlate siṃhīlatāḥ
Vocativesiṃhīlate siṃhīlate siṃhīlatāḥ
Accusativesiṃhīlatām siṃhīlate siṃhīlatāḥ
Instrumentalsiṃhīlatayā siṃhīlatābhyām siṃhīlatābhiḥ
Dativesiṃhīlatāyai siṃhīlatābhyām siṃhīlatābhyaḥ
Ablativesiṃhīlatāyāḥ siṃhīlatābhyām siṃhīlatābhyaḥ
Genitivesiṃhīlatāyāḥ siṃhīlatayoḥ siṃhīlatānām
Locativesiṃhīlatāyām siṃhīlatayoḥ siṃhīlatāsu

Adverb -siṃhīlatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria