Declension table of ?siṃhaśiśu

Deva

MasculineSingularDualPlural
Nominativesiṃhaśiśuḥ siṃhaśiśū siṃhaśiśavaḥ
Vocativesiṃhaśiśo siṃhaśiśū siṃhaśiśavaḥ
Accusativesiṃhaśiśum siṃhaśiśū siṃhaśiśūn
Instrumentalsiṃhaśiśunā siṃhaśiśubhyām siṃhaśiśubhiḥ
Dativesiṃhaśiśave siṃhaśiśubhyām siṃhaśiśubhyaḥ
Ablativesiṃhaśiśoḥ siṃhaśiśubhyām siṃhaśiśubhyaḥ
Genitivesiṃhaśiśoḥ siṃhaśiśvoḥ siṃhaśiśūnām
Locativesiṃhaśiśau siṃhaśiśvoḥ siṃhaśiśuṣu

Compound siṃhaśiśu -

Adverb -siṃhaśiśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria