Declension table of ?siṃhavyāghralakṣaṇī

Deva

FeminineSingularDualPlural
Nominativesiṃhavyāghralakṣaṇī siṃhavyāghralakṣaṇyau siṃhavyāghralakṣaṇyaḥ
Vocativesiṃhavyāghralakṣaṇi siṃhavyāghralakṣaṇyau siṃhavyāghralakṣaṇyaḥ
Accusativesiṃhavyāghralakṣaṇīm siṃhavyāghralakṣaṇyau siṃhavyāghralakṣaṇīḥ
Instrumentalsiṃhavyāghralakṣaṇyā siṃhavyāghralakṣaṇībhyām siṃhavyāghralakṣaṇībhiḥ
Dativesiṃhavyāghralakṣaṇyai siṃhavyāghralakṣaṇībhyām siṃhavyāghralakṣaṇībhyaḥ
Ablativesiṃhavyāghralakṣaṇyāḥ siṃhavyāghralakṣaṇībhyām siṃhavyāghralakṣaṇībhyaḥ
Genitivesiṃhavyāghralakṣaṇyāḥ siṃhavyāghralakṣaṇyoḥ siṃhavyāghralakṣaṇīnām
Locativesiṃhavyāghralakṣaṇyām siṃhavyāghralakṣaṇyoḥ siṃhavyāghralakṣaṇīṣu

Compound siṃhavyāghralakṣaṇi - siṃhavyāghralakṣaṇī -

Adverb -siṃhavyāghralakṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria