Declension table of ?siṃhavyāghralakṣaṇaprakāśaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | siṃhavyāghralakṣaṇaprakāśaḥ | siṃhavyāghralakṣaṇaprakāśau | siṃhavyāghralakṣaṇaprakāśāḥ |
Vocative | siṃhavyāghralakṣaṇaprakāśa | siṃhavyāghralakṣaṇaprakāśau | siṃhavyāghralakṣaṇaprakāśāḥ |
Accusative | siṃhavyāghralakṣaṇaprakāśam | siṃhavyāghralakṣaṇaprakāśau | siṃhavyāghralakṣaṇaprakāśān |
Instrumental | siṃhavyāghralakṣaṇaprakāśena | siṃhavyāghralakṣaṇaprakāśābhyām | siṃhavyāghralakṣaṇaprakāśaiḥ siṃhavyāghralakṣaṇaprakāśebhiḥ |
Dative | siṃhavyāghralakṣaṇaprakāśāya | siṃhavyāghralakṣaṇaprakāśābhyām | siṃhavyāghralakṣaṇaprakāśebhyaḥ |
Ablative | siṃhavyāghralakṣaṇaprakāśāt | siṃhavyāghralakṣaṇaprakāśābhyām | siṃhavyāghralakṣaṇaprakāśebhyaḥ |
Genitive | siṃhavyāghralakṣaṇaprakāśasya | siṃhavyāghralakṣaṇaprakāśayoḥ | siṃhavyāghralakṣaṇaprakāśānām |
Locative | siṃhavyāghralakṣaṇaprakāśe | siṃhavyāghralakṣaṇaprakāśayoḥ | siṃhavyāghralakṣaṇaprakāśeṣu |